Declension table of ?mandrasnigdha

Deva

NeuterSingularDualPlural
Nominativemandrasnigdham mandrasnigdhe mandrasnigdhāni
Vocativemandrasnigdha mandrasnigdhe mandrasnigdhāni
Accusativemandrasnigdham mandrasnigdhe mandrasnigdhāni
Instrumentalmandrasnigdhena mandrasnigdhābhyām mandrasnigdhaiḥ
Dativemandrasnigdhāya mandrasnigdhābhyām mandrasnigdhebhyaḥ
Ablativemandrasnigdhāt mandrasnigdhābhyām mandrasnigdhebhyaḥ
Genitivemandrasnigdhasya mandrasnigdhayoḥ mandrasnigdhānām
Locativemandrasnigdhe mandrasnigdhayoḥ mandrasnigdheṣu

Compound mandrasnigdha -

Adverb -mandrasnigdham -mandrasnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria