Declension table of ?mandrakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativemandrakarṣaṇam mandrakarṣaṇe mandrakarṣaṇāni
Vocativemandrakarṣaṇa mandrakarṣaṇe mandrakarṣaṇāni
Accusativemandrakarṣaṇam mandrakarṣaṇe mandrakarṣaṇāni
Instrumentalmandrakarṣaṇena mandrakarṣaṇābhyām mandrakarṣaṇaiḥ
Dativemandrakarṣaṇāya mandrakarṣaṇābhyām mandrakarṣaṇebhyaḥ
Ablativemandrakarṣaṇāt mandrakarṣaṇābhyām mandrakarṣaṇebhyaḥ
Genitivemandrakarṣaṇasya mandrakarṣaṇayoḥ mandrakarṣaṇānām
Locativemandrakarṣaṇe mandrakarṣaṇayoḥ mandrakarṣaṇeṣu

Compound mandrakarṣaṇa -

Adverb -mandrakarṣaṇam -mandrakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria