Declension table of ?mandradhvāna

Deva

MasculineSingularDualPlural
Nominativemandradhvānaḥ mandradhvānau mandradhvānāḥ
Vocativemandradhvāna mandradhvānau mandradhvānāḥ
Accusativemandradhvānam mandradhvānau mandradhvānān
Instrumentalmandradhvānena mandradhvānābhyām mandradhvānaiḥ mandradhvānebhiḥ
Dativemandradhvānāya mandradhvānābhyām mandradhvānebhyaḥ
Ablativemandradhvānāt mandradhvānābhyām mandradhvānebhyaḥ
Genitivemandradhvānasya mandradhvānayoḥ mandradhvānānām
Locativemandradhvāne mandradhvānayoḥ mandradhvāneṣu

Compound mandradhvāna -

Adverb -mandradhvānam -mandradhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria