Declension table of ?mandrājanī

Deva

FeminineSingularDualPlural
Nominativemandrājanī mandrājanyau mandrājanyaḥ
Vocativemandrājani mandrājanyau mandrājanyaḥ
Accusativemandrājanīm mandrājanyau mandrājanīḥ
Instrumentalmandrājanyā mandrājanībhyām mandrājanībhiḥ
Dativemandrājanyai mandrājanībhyām mandrājanībhyaḥ
Ablativemandrājanyāḥ mandrājanībhyām mandrājanībhyaḥ
Genitivemandrājanyāḥ mandrājanyoḥ mandrājanīnām
Locativemandrājanyām mandrājanyoḥ mandrājanīṣu

Compound mandrājani - mandrājanī -

Adverb -mandrājani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria