Declension table of ?mandoṣmatā

Deva

FeminineSingularDualPlural
Nominativemandoṣmatā mandoṣmate mandoṣmatāḥ
Vocativemandoṣmate mandoṣmate mandoṣmatāḥ
Accusativemandoṣmatām mandoṣmate mandoṣmatāḥ
Instrumentalmandoṣmatayā mandoṣmatābhyām mandoṣmatābhiḥ
Dativemandoṣmatāyai mandoṣmatābhyām mandoṣmatābhyaḥ
Ablativemandoṣmatāyāḥ mandoṣmatābhyām mandoṣmatābhyaḥ
Genitivemandoṣmatāyāḥ mandoṣmatayoḥ mandoṣmatānām
Locativemandoṣmatāyām mandoṣmatayoḥ mandoṣmatāsu

Adverb -mandoṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria