Declension table of ?mandoṣman

Deva

MasculineSingularDualPlural
Nominativemandoṣmā mandoṣmāṇau mandoṣmāṇaḥ
Vocativemandoṣman mandoṣmāṇau mandoṣmāṇaḥ
Accusativemandoṣmāṇam mandoṣmāṇau mandoṣmaṇaḥ
Instrumentalmandoṣmaṇā mandoṣmabhyām mandoṣmabhiḥ
Dativemandoṣmaṇe mandoṣmabhyām mandoṣmabhyaḥ
Ablativemandoṣmaṇaḥ mandoṣmabhyām mandoṣmabhyaḥ
Genitivemandoṣmaṇaḥ mandoṣmaṇoḥ mandoṣmaṇām
Locativemandoṣmaṇi mandoṣmaṇoḥ mandoṣmasu

Compound mandoṣma -

Adverb -mandoṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria