Declension table of ?mandoṣṇa

Deva

MasculineSingularDualPlural
Nominativemandoṣṇaḥ mandoṣṇau mandoṣṇāḥ
Vocativemandoṣṇa mandoṣṇau mandoṣṇāḥ
Accusativemandoṣṇam mandoṣṇau mandoṣṇān
Instrumentalmandoṣṇena mandoṣṇābhyām mandoṣṇaiḥ mandoṣṇebhiḥ
Dativemandoṣṇāya mandoṣṇābhyām mandoṣṇebhyaḥ
Ablativemandoṣṇāt mandoṣṇābhyām mandoṣṇebhyaḥ
Genitivemandoṣṇasya mandoṣṇayoḥ mandoṣṇānām
Locativemandoṣṇe mandoṣṇayoḥ mandoṣṇeṣu

Compound mandoṣṇa -

Adverb -mandoṣṇam -mandoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria