Declension table of ?mandinī

Deva

FeminineSingularDualPlural
Nominativemandinī mandinyau mandinyaḥ
Vocativemandini mandinyau mandinyaḥ
Accusativemandinīm mandinyau mandinīḥ
Instrumentalmandinyā mandinībhyām mandinībhiḥ
Dativemandinyai mandinībhyām mandinībhyaḥ
Ablativemandinyāḥ mandinībhyām mandinībhyaḥ
Genitivemandinyāḥ mandinyoḥ mandinīnām
Locativemandinyām mandinyoḥ mandinīṣu

Compound mandini - mandinī -

Adverb -mandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria