Declension table of ?mandin

Deva

MasculineSingularDualPlural
Nominativemandī mandinau mandinaḥ
Vocativemandin mandinau mandinaḥ
Accusativemandinam mandinau mandinaḥ
Instrumentalmandinā mandibhyām mandibhiḥ
Dativemandine mandibhyām mandibhyaḥ
Ablativemandinaḥ mandibhyām mandibhyaḥ
Genitivemandinaḥ mandinoḥ mandinām
Locativemandini mandinoḥ mandiṣu

Compound mandi -

Adverb -mandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria