Declension table of ?mandīkṛta

Deva

MasculineSingularDualPlural
Nominativemandīkṛtaḥ mandīkṛtau mandīkṛtāḥ
Vocativemandīkṛta mandīkṛtau mandīkṛtāḥ
Accusativemandīkṛtam mandīkṛtau mandīkṛtān
Instrumentalmandīkṛtena mandīkṛtābhyām mandīkṛtaiḥ mandīkṛtebhiḥ
Dativemandīkṛtāya mandīkṛtābhyām mandīkṛtebhyaḥ
Ablativemandīkṛtāt mandīkṛtābhyām mandīkṛtebhyaḥ
Genitivemandīkṛtasya mandīkṛtayoḥ mandīkṛtānām
Locativemandīkṛte mandīkṛtayoḥ mandīkṛteṣu

Compound mandīkṛta -

Adverb -mandīkṛtam -mandīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria