Declension table of ?mandībhūta

Deva

NeuterSingularDualPlural
Nominativemandībhūtam mandībhūte mandībhūtāni
Vocativemandībhūta mandībhūte mandībhūtāni
Accusativemandībhūtam mandībhūte mandībhūtāni
Instrumentalmandībhūtena mandībhūtābhyām mandībhūtaiḥ
Dativemandībhūtāya mandībhūtābhyām mandībhūtebhyaḥ
Ablativemandībhūtāt mandībhūtābhyām mandībhūtebhyaḥ
Genitivemandībhūtasya mandībhūtayoḥ mandībhūtānām
Locativemandībhūte mandībhūtayoḥ mandībhūteṣu

Compound mandībhūta -

Adverb -mandībhūtam -mandībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria