Declension table of ?mandībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mandībhūtaḥ | mandībhūtau | mandībhūtāḥ |
Vocative | mandībhūta | mandībhūtau | mandībhūtāḥ |
Accusative | mandībhūtam | mandībhūtau | mandībhūtān |
Instrumental | mandībhūtena | mandībhūtābhyām | mandībhūtaiḥ mandībhūtebhiḥ |
Dative | mandībhūtāya | mandībhūtābhyām | mandībhūtebhyaḥ |
Ablative | mandībhūtāt | mandībhūtābhyām | mandībhūtebhyaḥ |
Genitive | mandībhūtasya | mandībhūtayoḥ | mandībhūtānām |
Locative | mandībhūte | mandībhūtayoḥ | mandībhūteṣu |