Declension table of ?mandībhūta

Deva

MasculineSingularDualPlural
Nominativemandībhūtaḥ mandībhūtau mandībhūtāḥ
Vocativemandībhūta mandībhūtau mandībhūtāḥ
Accusativemandībhūtam mandībhūtau mandībhūtān
Instrumentalmandībhūtena mandībhūtābhyām mandībhūtaiḥ mandībhūtebhiḥ
Dativemandībhūtāya mandībhūtābhyām mandībhūtebhyaḥ
Ablativemandībhūtāt mandībhūtābhyām mandībhūtebhyaḥ
Genitivemandībhūtasya mandībhūtayoḥ mandībhūtānām
Locativemandībhūte mandībhūtayoḥ mandībhūteṣu

Compound mandībhūta -

Adverb -mandībhūtam -mandībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria