Declension table of ?mandiṣṭha

Deva

NeuterSingularDualPlural
Nominativemandiṣṭham mandiṣṭhe mandiṣṭhāni
Vocativemandiṣṭha mandiṣṭhe mandiṣṭhāni
Accusativemandiṣṭham mandiṣṭhe mandiṣṭhāni
Instrumentalmandiṣṭhena mandiṣṭhābhyām mandiṣṭhaiḥ
Dativemandiṣṭhāya mandiṣṭhābhyām mandiṣṭhebhyaḥ
Ablativemandiṣṭhāt mandiṣṭhābhyām mandiṣṭhebhyaḥ
Genitivemandiṣṭhasya mandiṣṭhayoḥ mandiṣṭhānām
Locativemandiṣṭhe mandiṣṭhayoḥ mandiṣṭheṣu

Compound mandiṣṭha -

Adverb -mandiṣṭham -mandiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria