Declension table of ?mandiṣṭha

Deva

MasculineSingularDualPlural
Nominativemandiṣṭhaḥ mandiṣṭhau mandiṣṭhāḥ
Vocativemandiṣṭha mandiṣṭhau mandiṣṭhāḥ
Accusativemandiṣṭham mandiṣṭhau mandiṣṭhān
Instrumentalmandiṣṭhena mandiṣṭhābhyām mandiṣṭhaiḥ mandiṣṭhebhiḥ
Dativemandiṣṭhāya mandiṣṭhābhyām mandiṣṭhebhyaḥ
Ablativemandiṣṭhāt mandiṣṭhābhyām mandiṣṭhebhyaḥ
Genitivemandiṣṭhasya mandiṣṭhayoḥ mandiṣṭhānām
Locativemandiṣṭhe mandiṣṭhayoḥ mandiṣṭheṣu

Compound mandiṣṭha -

Adverb -mandiṣṭham -mandiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria