Declension table of ?mandeha

Deva

MasculineSingularDualPlural
Nominativemandehaḥ mandehau mandehāḥ
Vocativemandeha mandehau mandehāḥ
Accusativemandeham mandehau mandehān
Instrumentalmandehena mandehābhyām mandehaiḥ mandehebhiḥ
Dativemandehāya mandehābhyām mandehebhyaḥ
Ablativemandehāt mandehābhyām mandehebhyaḥ
Genitivemandehasya mandehayoḥ mandehānām
Locativemandehe mandehayoḥ mandeheṣu

Compound mandeha -

Adverb -mandeham -mandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria