Declension table of ?mandayat

Deva

MasculineSingularDualPlural
Nominativemandayan mandayantau mandayantaḥ
Vocativemandayan mandayantau mandayantaḥ
Accusativemandayantam mandayantau mandayataḥ
Instrumentalmandayatā mandayadbhyām mandayadbhiḥ
Dativemandayate mandayadbhyām mandayadbhyaḥ
Ablativemandayataḥ mandayadbhyām mandayadbhyaḥ
Genitivemandayataḥ mandayatoḥ mandayatām
Locativemandayati mandayatoḥ mandayatsu

Compound mandayat -

Adverb -mandayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria