Declension table of ?mandavīrya

Deva

MasculineSingularDualPlural
Nominativemandavīryaḥ mandavīryau mandavīryāḥ
Vocativemandavīrya mandavīryau mandavīryāḥ
Accusativemandavīryam mandavīryau mandavīryān
Instrumentalmandavīryeṇa mandavīryābhyām mandavīryaiḥ mandavīryebhiḥ
Dativemandavīryāya mandavīryābhyām mandavīryebhyaḥ
Ablativemandavīryāt mandavīryābhyām mandavīryebhyaḥ
Genitivemandavīryasya mandavīryayoḥ mandavīryāṇām
Locativemandavīrye mandavīryayoḥ mandavīryeṣu

Compound mandavīrya -

Adverb -mandavīryam -mandavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria