Declension table of ?mandaviceṣṭita

Deva

NeuterSingularDualPlural
Nominativemandaviceṣṭitam mandaviceṣṭite mandaviceṣṭitāni
Vocativemandaviceṣṭita mandaviceṣṭite mandaviceṣṭitāni
Accusativemandaviceṣṭitam mandaviceṣṭite mandaviceṣṭitāni
Instrumentalmandaviceṣṭitena mandaviceṣṭitābhyām mandaviceṣṭitaiḥ
Dativemandaviceṣṭitāya mandaviceṣṭitābhyām mandaviceṣṭitebhyaḥ
Ablativemandaviceṣṭitāt mandaviceṣṭitābhyām mandaviceṣṭitebhyaḥ
Genitivemandaviceṣṭitasya mandaviceṣṭitayoḥ mandaviceṣṭitānām
Locativemandaviceṣṭite mandaviceṣṭitayoḥ mandaviceṣṭiteṣu

Compound mandaviceṣṭita -

Adverb -mandaviceṣṭitam -mandaviceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria