Declension table of ?mandavibhraṃśā

Deva

FeminineSingularDualPlural
Nominativemandavibhraṃśā mandavibhraṃśe mandavibhraṃśāḥ
Vocativemandavibhraṃśe mandavibhraṃśe mandavibhraṃśāḥ
Accusativemandavibhraṃśām mandavibhraṃśe mandavibhraṃśāḥ
Instrumentalmandavibhraṃśayā mandavibhraṃśābhyām mandavibhraṃśābhiḥ
Dativemandavibhraṃśāyai mandavibhraṃśābhyām mandavibhraṃśābhyaḥ
Ablativemandavibhraṃśāyāḥ mandavibhraṃśābhyām mandavibhraṃśābhyaḥ
Genitivemandavibhraṃśāyāḥ mandavibhraṃśayoḥ mandavibhraṃśānām
Locativemandavibhraṃśāyām mandavibhraṃśayoḥ mandavibhraṃśāsu

Adverb -mandavibhraṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria