Declension table of ?mandavibhraṃśa

Deva

NeuterSingularDualPlural
Nominativemandavibhraṃśam mandavibhraṃśe mandavibhraṃśāni
Vocativemandavibhraṃśa mandavibhraṃśe mandavibhraṃśāni
Accusativemandavibhraṃśam mandavibhraṃśe mandavibhraṃśāni
Instrumentalmandavibhraṃśena mandavibhraṃśābhyām mandavibhraṃśaiḥ
Dativemandavibhraṃśāya mandavibhraṃśābhyām mandavibhraṃśebhyaḥ
Ablativemandavibhraṃśāt mandavibhraṃśābhyām mandavibhraṃśebhyaḥ
Genitivemandavibhraṃśasya mandavibhraṃśayoḥ mandavibhraṃśānām
Locativemandavibhraṃśe mandavibhraṃśayoḥ mandavibhraṃśeṣu

Compound mandavibhraṃśa -

Adverb -mandavibhraṃśam -mandavibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria