Declension table of ?mandaviṣā

Deva

FeminineSingularDualPlural
Nominativemandaviṣā mandaviṣe mandaviṣāḥ
Vocativemandaviṣe mandaviṣe mandaviṣāḥ
Accusativemandaviṣām mandaviṣe mandaviṣāḥ
Instrumentalmandaviṣayā mandaviṣābhyām mandaviṣābhiḥ
Dativemandaviṣāyai mandaviṣābhyām mandaviṣābhyaḥ
Ablativemandaviṣāyāḥ mandaviṣābhyām mandaviṣābhyaḥ
Genitivemandaviṣāyāḥ mandaviṣayoḥ mandaviṣāṇām
Locativemandaviṣāyām mandaviṣayoḥ mandaviṣāsu

Adverb -mandaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria