Declension table of ?mandavāhinī

Deva

FeminineSingularDualPlural
Nominativemandavāhinī mandavāhinyau mandavāhinyaḥ
Vocativemandavāhini mandavāhinyau mandavāhinyaḥ
Accusativemandavāhinīm mandavāhinyau mandavāhinīḥ
Instrumentalmandavāhinyā mandavāhinībhyām mandavāhinībhiḥ
Dativemandavāhinyai mandavāhinībhyām mandavāhinībhyaḥ
Ablativemandavāhinyāḥ mandavāhinībhyām mandavāhinībhyaḥ
Genitivemandavāhinyāḥ mandavāhinyoḥ mandavāhinīnām
Locativemandavāhinyām mandavāhinyoḥ mandavāhinīṣu

Compound mandavāhini - mandavāhinī -

Adverb -mandavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria