Declension table of ?mandavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativemandavṛṣṭiḥ mandavṛṣṭī mandavṛṣṭayaḥ
Vocativemandavṛṣṭe mandavṛṣṭī mandavṛṣṭayaḥ
Accusativemandavṛṣṭim mandavṛṣṭī mandavṛṣṭīḥ
Instrumentalmandavṛṣṭyā mandavṛṣṭibhyām mandavṛṣṭibhiḥ
Dativemandavṛṣṭyai mandavṛṣṭaye mandavṛṣṭibhyām mandavṛṣṭibhyaḥ
Ablativemandavṛṣṭyāḥ mandavṛṣṭeḥ mandavṛṣṭibhyām mandavṛṣṭibhyaḥ
Genitivemandavṛṣṭyāḥ mandavṛṣṭeḥ mandavṛṣṭyoḥ mandavṛṣṭīnām
Locativemandavṛṣṭyām mandavṛṣṭau mandavṛṣṭyoḥ mandavṛṣṭiṣu

Compound mandavṛṣṭi -

Adverb -mandavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria