Declension table of ?mandatara

Deva

MasculineSingularDualPlural
Nominativemandataraḥ mandatarau mandatarāḥ
Vocativemandatara mandatarau mandatarāḥ
Accusativemandataram mandatarau mandatarān
Instrumentalmandatareṇa mandatarābhyām mandataraiḥ mandatarebhiḥ
Dativemandatarāya mandatarābhyām mandatarebhyaḥ
Ablativemandatarāt mandatarābhyām mandatarebhyaḥ
Genitivemandatarasya mandatarayoḥ mandatarāṇām
Locativemandatare mandatarayoḥ mandatareṣu

Compound mandatara -

Adverb -mandataram -mandatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria