Declension table of ?mandaprāṇaviceṣṭitā

Deva

FeminineSingularDualPlural
Nominativemandaprāṇaviceṣṭitā mandaprāṇaviceṣṭite mandaprāṇaviceṣṭitāḥ
Vocativemandaprāṇaviceṣṭite mandaprāṇaviceṣṭite mandaprāṇaviceṣṭitāḥ
Accusativemandaprāṇaviceṣṭitām mandaprāṇaviceṣṭite mandaprāṇaviceṣṭitāḥ
Instrumentalmandaprāṇaviceṣṭitayā mandaprāṇaviceṣṭitābhyām mandaprāṇaviceṣṭitābhiḥ
Dativemandaprāṇaviceṣṭitāyai mandaprāṇaviceṣṭitābhyām mandaprāṇaviceṣṭitābhyaḥ
Ablativemandaprāṇaviceṣṭitāyāḥ mandaprāṇaviceṣṭitābhyām mandaprāṇaviceṣṭitābhyaḥ
Genitivemandaprāṇaviceṣṭitāyāḥ mandaprāṇaviceṣṭitayoḥ mandaprāṇaviceṣṭitānām
Locativemandaprāṇaviceṣṭitāyām mandaprāṇaviceṣṭitayoḥ mandaprāṇaviceṣṭitāsu

Adverb -mandaprāṇaviceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria