Declension table of ?mandaprāṇa

Deva

NeuterSingularDualPlural
Nominativemandaprāṇam mandaprāṇe mandaprāṇāni
Vocativemandaprāṇa mandaprāṇe mandaprāṇāni
Accusativemandaprāṇam mandaprāṇe mandaprāṇāni
Instrumentalmandaprāṇena mandaprāṇābhyām mandaprāṇaiḥ
Dativemandaprāṇāya mandaprāṇābhyām mandaprāṇebhyaḥ
Ablativemandaprāṇāt mandaprāṇābhyām mandaprāṇebhyaḥ
Genitivemandaprāṇasya mandaprāṇayoḥ mandaprāṇānām
Locativemandaprāṇe mandaprāṇayoḥ mandaprāṇeṣu

Compound mandaprāṇa -

Adverb -mandaprāṇam -mandaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria