Declension table of ?mandamandātapā

Deva

FeminineSingularDualPlural
Nominativemandamandātapā mandamandātape mandamandātapāḥ
Vocativemandamandātape mandamandātape mandamandātapāḥ
Accusativemandamandātapām mandamandātape mandamandātapāḥ
Instrumentalmandamandātapayā mandamandātapābhyām mandamandātapābhiḥ
Dativemandamandātapāyai mandamandātapābhyām mandamandātapābhyaḥ
Ablativemandamandātapāyāḥ mandamandātapābhyām mandamandātapābhyaḥ
Genitivemandamandātapāyāḥ mandamandātapayoḥ mandamandātapānām
Locativemandamandātapāyām mandamandātapayoḥ mandamandātapāsu

Adverb -mandamandātapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria