Declension table of ?mandamandātapa

Deva

MasculineSingularDualPlural
Nominativemandamandātapaḥ mandamandātapau mandamandātapāḥ
Vocativemandamandātapa mandamandātapau mandamandātapāḥ
Accusativemandamandātapam mandamandātapau mandamandātapān
Instrumentalmandamandātapena mandamandātapābhyām mandamandātapaiḥ mandamandātapebhiḥ
Dativemandamandātapāya mandamandātapābhyām mandamandātapebhyaḥ
Ablativemandamandātapāt mandamandātapābhyām mandamandātapebhyaḥ
Genitivemandamandātapasya mandamandātapayoḥ mandamandātapānām
Locativemandamandātape mandamandātapayoḥ mandamandātapeṣu

Compound mandamandātapa -

Adverb -mandamandātapam -mandamandātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria