Declension table of ?mandahāsya

Deva

NeuterSingularDualPlural
Nominativemandahāsyam mandahāsye mandahāsyāni
Vocativemandahāsya mandahāsye mandahāsyāni
Accusativemandahāsyam mandahāsye mandahāsyāni
Instrumentalmandahāsyena mandahāsyābhyām mandahāsyaiḥ
Dativemandahāsyāya mandahāsyābhyām mandahāsyebhyaḥ
Ablativemandahāsyāt mandahāsyābhyām mandahāsyebhyaḥ
Genitivemandahāsyasya mandahāsyayoḥ mandahāsyānām
Locativemandahāsye mandahāsyayoḥ mandahāsyeṣu

Compound mandahāsya -

Adverb -mandahāsyam -mandahāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria