Declension table of ?mandahāsa

Deva

MasculineSingularDualPlural
Nominativemandahāsaḥ mandahāsau mandahāsāḥ
Vocativemandahāsa mandahāsau mandahāsāḥ
Accusativemandahāsam mandahāsau mandahāsān
Instrumentalmandahāsena mandahāsābhyām mandahāsaiḥ mandahāsebhiḥ
Dativemandahāsāya mandahāsābhyām mandahāsebhyaḥ
Ablativemandahāsāt mandahāsābhyām mandahāsebhyaḥ
Genitivemandahāsasya mandahāsayoḥ mandahāsānām
Locativemandahāse mandahāsayoḥ mandahāseṣu

Compound mandahāsa -

Adverb -mandahāsam -mandahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria