Declension table of ?mandagāminī

Deva

FeminineSingularDualPlural
Nominativemandagāminī mandagāminyau mandagāminyaḥ
Vocativemandagāmini mandagāminyau mandagāminyaḥ
Accusativemandagāminīm mandagāminyau mandagāminīḥ
Instrumentalmandagāminyā mandagāminībhyām mandagāminībhiḥ
Dativemandagāminyai mandagāminībhyām mandagāminībhyaḥ
Ablativemandagāminyāḥ mandagāminībhyām mandagāminībhyaḥ
Genitivemandagāminyāḥ mandagāminyoḥ mandagāminīnām
Locativemandagāminyām mandagāminyoḥ mandagāminīṣu

Compound mandagāmini - mandagāminī -

Adverb -mandagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria