Declension table of ?mandadhāra

Deva

MasculineSingularDualPlural
Nominativemandadhāraḥ mandadhārau mandadhārāḥ
Vocativemandadhāra mandadhārau mandadhārāḥ
Accusativemandadhāram mandadhārau mandadhārān
Instrumentalmandadhāreṇa mandadhārābhyām mandadhāraiḥ mandadhārebhiḥ
Dativemandadhārāya mandadhārābhyām mandadhārebhyaḥ
Ablativemandadhārāt mandadhārābhyām mandadhārebhyaḥ
Genitivemandadhārasya mandadhārayoḥ mandadhārāṇām
Locativemandadhāre mandadhārayoḥ mandadhāreṣu

Compound mandadhāra -

Adverb -mandadhāram -mandadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria