Declension table of ?mandabhājā

Deva

FeminineSingularDualPlural
Nominativemandabhājā mandabhāje mandabhājāḥ
Vocativemandabhāje mandabhāje mandabhājāḥ
Accusativemandabhājām mandabhāje mandabhājāḥ
Instrumentalmandabhājayā mandabhājābhyām mandabhājābhiḥ
Dativemandabhājāyai mandabhājābhyām mandabhājābhyaḥ
Ablativemandabhājāyāḥ mandabhājābhyām mandabhājābhyaḥ
Genitivemandabhājāyāḥ mandabhājayoḥ mandabhājānām
Locativemandabhājāyām mandabhājayoḥ mandabhājāsu

Adverb -mandabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria