Declension table of ?mandabhāj

Deva

NeuterSingularDualPlural
Nominativemandabhāk mandabhājī mandabhāñji
Vocativemandabhāk mandabhājī mandabhāñji
Accusativemandabhāk mandabhājī mandabhāñji
Instrumentalmandabhājā mandabhāgbhyām mandabhāgbhiḥ
Dativemandabhāje mandabhāgbhyām mandabhāgbhyaḥ
Ablativemandabhājaḥ mandabhāgbhyām mandabhāgbhyaḥ
Genitivemandabhājaḥ mandabhājoḥ mandabhājām
Locativemandabhāji mandabhājoḥ mandabhākṣu

Compound mandabhāk -

Adverb -mandabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria