Declension table of mandabhāgya

Deva

NeuterSingularDualPlural
Nominativemandabhāgyam mandabhāgye mandabhāgyāni
Vocativemandabhāgya mandabhāgye mandabhāgyāni
Accusativemandabhāgyam mandabhāgye mandabhāgyāni
Instrumentalmandabhāgyena mandabhāgyābhyām mandabhāgyaiḥ
Dativemandabhāgyāya mandabhāgyābhyām mandabhāgyebhyaḥ
Ablativemandabhāgyāt mandabhāgyābhyām mandabhāgyebhyaḥ
Genitivemandabhāgyasya mandabhāgyayoḥ mandabhāgyānām
Locativemandabhāgye mandabhāgyayoḥ mandabhāgyeṣu

Compound mandabhāgya -

Adverb -mandabhāgyam -mandabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria