Declension table of mandabhāgya

Deva

MasculineSingularDualPlural
Nominativemandabhāgyaḥ mandabhāgyau mandabhāgyāḥ
Vocativemandabhāgya mandabhāgyau mandabhāgyāḥ
Accusativemandabhāgyam mandabhāgyau mandabhāgyān
Instrumentalmandabhāgyena mandabhāgyābhyām mandabhāgyaiḥ mandabhāgyebhiḥ
Dativemandabhāgyāya mandabhāgyābhyām mandabhāgyebhyaḥ
Ablativemandabhāgyāt mandabhāgyābhyām mandabhāgyebhyaḥ
Genitivemandabhāgyasya mandabhāgyayoḥ mandabhāgyānām
Locativemandabhāgye mandabhāgyayoḥ mandabhāgyeṣu

Compound mandabhāgya -

Adverb -mandabhāgyam -mandabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria