Declension table of ?mandabhāgin

Deva

NeuterSingularDualPlural
Nominativemandabhāgi mandabhāginī mandabhāgīni
Vocativemandabhāgin mandabhāgi mandabhāginī mandabhāgīni
Accusativemandabhāgi mandabhāginī mandabhāgīni
Instrumentalmandabhāginā mandabhāgibhyām mandabhāgibhiḥ
Dativemandabhāgine mandabhāgibhyām mandabhāgibhyaḥ
Ablativemandabhāginaḥ mandabhāgibhyām mandabhāgibhyaḥ
Genitivemandabhāginaḥ mandabhāginoḥ mandabhāginām
Locativemandabhāgini mandabhāginoḥ mandabhāgiṣu

Compound mandabhāgi -

Adverb -mandabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria