Declension table of ?mandabhāgin

Deva

MasculineSingularDualPlural
Nominativemandabhāgī mandabhāginau mandabhāginaḥ
Vocativemandabhāgin mandabhāginau mandabhāginaḥ
Accusativemandabhāginam mandabhāginau mandabhāginaḥ
Instrumentalmandabhāginā mandabhāgibhyām mandabhāgibhiḥ
Dativemandabhāgine mandabhāgibhyām mandabhāgibhyaḥ
Ablativemandabhāginaḥ mandabhāgibhyām mandabhāgibhyaḥ
Genitivemandabhāginaḥ mandabhāginoḥ mandabhāginām
Locativemandabhāgini mandabhāginoḥ mandabhāgiṣu

Compound mandabhāgi -

Adverb -mandabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria