Declension table of ?mandabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativemandabhāṣiṇī mandabhāṣiṇyau mandabhāṣiṇyaḥ
Vocativemandabhāṣiṇi mandabhāṣiṇyau mandabhāṣiṇyaḥ
Accusativemandabhāṣiṇīm mandabhāṣiṇyau mandabhāṣiṇīḥ
Instrumentalmandabhāṣiṇyā mandabhāṣiṇībhyām mandabhāṣiṇībhiḥ
Dativemandabhāṣiṇyai mandabhāṣiṇībhyām mandabhāṣiṇībhyaḥ
Ablativemandabhāṣiṇyāḥ mandabhāṣiṇībhyām mandabhāṣiṇībhyaḥ
Genitivemandabhāṣiṇyāḥ mandabhāṣiṇyoḥ mandabhāṣiṇīnām
Locativemandabhāṣiṇyām mandabhāṣiṇyoḥ mandabhāṣiṇīṣu

Compound mandabhāṣiṇi - mandabhāṣiṇī -

Adverb -mandabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria