Declension table of ?mandāyus

Deva

NeuterSingularDualPlural
Nominativemandāyuḥ mandāyuṣī mandāyūṃṣi
Vocativemandāyuḥ mandāyuṣī mandāyūṃṣi
Accusativemandāyuḥ mandāyuṣī mandāyūṃṣi
Instrumentalmandāyuṣā mandāyurbhyām mandāyurbhiḥ
Dativemandāyuṣe mandāyurbhyām mandāyurbhyaḥ
Ablativemandāyuṣaḥ mandāyurbhyām mandāyurbhyaḥ
Genitivemandāyuṣaḥ mandāyuṣoḥ mandāyuṣām
Locativemandāyuṣi mandāyuṣoḥ mandāyuḥṣu

Compound mandāyus -

Adverb -mandāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria