Declension table of ?mandāyus

Deva

MasculineSingularDualPlural
Nominativemandāyuḥ mandāyuṣau mandāyuṣaḥ
Vocativemandāyuḥ mandāyuṣau mandāyuṣaḥ
Accusativemandāyuṣam mandāyuṣau mandāyuṣaḥ
Instrumentalmandāyuṣā mandāyurbhyām mandāyurbhiḥ
Dativemandāyuṣe mandāyurbhyām mandāyurbhyaḥ
Ablativemandāyuṣaḥ mandāyurbhyām mandāyurbhyaḥ
Genitivemandāyuṣaḥ mandāyuṣoḥ mandāyuṣām
Locativemandāyuṣi mandāyuṣoḥ mandāyuḥṣu

Compound mandāyus -

Adverb -mandāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria