Declension table of ?mandātman

Deva

MasculineSingularDualPlural
Nominativemandātmā mandātmānau mandātmānaḥ
Vocativemandātman mandātmānau mandātmānaḥ
Accusativemandātmānam mandātmānau mandātmanaḥ
Instrumentalmandātmanā mandātmabhyām mandātmabhiḥ
Dativemandātmane mandātmabhyām mandātmabhyaḥ
Ablativemandātmanaḥ mandātmabhyām mandātmabhyaḥ
Genitivemandātmanaḥ mandātmanoḥ mandātmanām
Locativemandātmani mandātmanoḥ mandātmasu

Compound mandātma -

Adverb -mandātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria