Declension table of ?mandāsu

Deva

MasculineSingularDualPlural
Nominativemandāsuḥ mandāsū mandāsavaḥ
Vocativemandāso mandāsū mandāsavaḥ
Accusativemandāsum mandāsū mandāsūn
Instrumentalmandāsunā mandāsubhyām mandāsubhiḥ
Dativemandāsave mandāsubhyām mandāsubhyaḥ
Ablativemandāsoḥ mandāsubhyām mandāsubhyaḥ
Genitivemandāsoḥ mandāsvoḥ mandāsūnām
Locativemandāsau mandāsvoḥ mandāsuṣu

Compound mandāsu -

Adverb -mandāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria