Declension table of ?mandārī

Deva

FeminineSingularDualPlural
Nominativemandārī mandāryau mandāryaḥ
Vocativemandāri mandāryau mandāryaḥ
Accusativemandārīm mandāryau mandārīḥ
Instrumentalmandāryā mandārībhyām mandārībhiḥ
Dativemandāryai mandārībhyām mandārībhyaḥ
Ablativemandāryāḥ mandārībhyām mandārībhyaḥ
Genitivemandāryāḥ mandāryoḥ mandārīṇām
Locativemandāryām mandāryoḥ mandārīṣu

Compound mandāri - mandārī -

Adverb -mandāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria