Declension table of ?mandārava

Deva

MasculineSingularDualPlural
Nominativemandāravaḥ mandāravau mandāravāḥ
Vocativemandārava mandāravau mandāravāḥ
Accusativemandāravam mandāravau mandāravān
Instrumentalmandāraveṇa mandāravābhyām mandāravaiḥ mandāravebhiḥ
Dativemandāravāya mandāravābhyām mandāravebhyaḥ
Ablativemandāravāt mandāravābhyām mandāravebhyaḥ
Genitivemandāravasya mandāravayoḥ mandāravāṇām
Locativemandārave mandāravayoḥ mandāraveṣu

Compound mandārava -

Adverb -mandāravam -mandāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria