Declension table of ?mandāramālā

Deva

FeminineSingularDualPlural
Nominativemandāramālā mandāramāle mandāramālāḥ
Vocativemandāramāle mandāramāle mandāramālāḥ
Accusativemandāramālām mandāramāle mandāramālāḥ
Instrumentalmandāramālayā mandāramālābhyām mandāramālābhiḥ
Dativemandāramālāyai mandāramālābhyām mandāramālābhyaḥ
Ablativemandāramālāyāḥ mandāramālābhyām mandāramālābhyaḥ
Genitivemandāramālāyāḥ mandāramālayoḥ mandāramālānām
Locativemandāramālāyām mandāramālayoḥ mandāramālāsu

Adverb -mandāramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria