Declension table of ?mandāraṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativemandāraṣaṣṭhī mandāraṣaṣṭhyau mandāraṣaṣṭhyaḥ
Vocativemandāraṣaṣṭhi mandāraṣaṣṭhyau mandāraṣaṣṭhyaḥ
Accusativemandāraṣaṣṭhīm mandāraṣaṣṭhyau mandāraṣaṣṭhīḥ
Instrumentalmandāraṣaṣṭhyā mandāraṣaṣṭhībhyām mandāraṣaṣṭhībhiḥ
Dativemandāraṣaṣṭhyai mandāraṣaṣṭhībhyām mandāraṣaṣṭhībhyaḥ
Ablativemandāraṣaṣṭhyāḥ mandāraṣaṣṭhībhyām mandāraṣaṣṭhībhyaḥ
Genitivemandāraṣaṣṭhyāḥ mandāraṣaṣṭhyoḥ mandāraṣaṣṭhīnām
Locativemandāraṣaṣṭhyām mandāraṣaṣṭhyoḥ mandāraṣaṣṭhīṣu

Compound mandāraṣaṣṭhi - mandāraṣaṣṭhī -

Adverb -mandāraṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria