Declension table of ?mandānala

Deva

NeuterSingularDualPlural
Nominativemandānalam mandānale mandānalāni
Vocativemandānala mandānale mandānalāni
Accusativemandānalam mandānale mandānalāni
Instrumentalmandānalena mandānalābhyām mandānalaiḥ
Dativemandānalāya mandānalābhyām mandānalebhyaḥ
Ablativemandānalāt mandānalābhyām mandānalebhyaḥ
Genitivemandānalasya mandānalayoḥ mandānalānām
Locativemandānale mandānalayoḥ mandānaleṣu

Compound mandānala -

Adverb -mandānalam -mandānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria