Declension table of ?mandānala

Deva

MasculineSingularDualPlural
Nominativemandānalaḥ mandānalau mandānalāḥ
Vocativemandānala mandānalau mandānalāḥ
Accusativemandānalam mandānalau mandānalān
Instrumentalmandānalena mandānalābhyām mandānalaiḥ mandānalebhiḥ
Dativemandānalāya mandānalābhyām mandānalebhyaḥ
Ablativemandānalāt mandānalābhyām mandānalebhyaḥ
Genitivemandānalasya mandānalayoḥ mandānalānām
Locativemandānale mandānalayoḥ mandānaleṣu

Compound mandānala -

Adverb -mandānalam -mandānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria