Declension table of mandākrānta

Deva

NeuterSingularDualPlural
Nominativemandākrāntam mandākrānte mandākrāntāni
Vocativemandākrānta mandākrānte mandākrāntāni
Accusativemandākrāntam mandākrānte mandākrāntāni
Instrumentalmandākrāntena mandākrāntābhyām mandākrāntaiḥ
Dativemandākrāntāya mandākrāntābhyām mandākrāntebhyaḥ
Ablativemandākrāntāt mandākrāntābhyām mandākrāntebhyaḥ
Genitivemandākrāntasya mandākrāntayoḥ mandākrāntānām
Locativemandākrānte mandākrāntayoḥ mandākrānteṣu

Compound mandākrānta -

Adverb -mandākrāntam -mandākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria